संस्कृत भाषाका सौन्दर्य एवं अद्वितीयता


संस्कृत भाषाका सौन्दर्य एवं अद्वितीयता (uniqueness)

एक शब्दमें एक शब्द जुडा और जो शब्द बना, वह भी एक ही शब्द है; परन्तु उसका अर्थ परिवर्तित हो गया !

उसी शब्दमें एक शब्द और जोडिए और पुनः कोई नूतन शब्द जोडिए ! इस प्रकार जो शब्द बनेगा, उसका कोई नूतन अर्थ होगा, जो आपको आनन्दित करेगा । यहां एक उदाहरण प्रस्तुत है, इसका (संस्कृतका) आनन्द लें :-

अहिः = सर्पः

अहिरिपुः = गरुडः

अहिरिपुपतिः = विष्णुः

अहिरिपुपतिकान्ता =

लक्ष्मीः

अहिरिपुपतिकान्तातातः = सागरः

अहिरिपुपतिकान्तातातसम्पूज्य: = रामः

अहिरिपुपतिकान्तातातसम्पूज्यकान्ता = सीता

अहिरिपुपतिकान्तातातसम्पूज्यकान्ताहरः = रावणः

अहिरिपुपतिकान्तातातसम्पूज्यकान्ताहरतनयः = मेघनादः

अहिरिपुपतिकान्तातातसम्पूज्यकान्ताहरतनयनिहन्ता = लक्ष्मणः

अहिरिपुपतिकान्तातातसम्पूज्यकान्ताहरतनयनिहन्तृप्राणदाता = हनुमान्

अहिरिपुपतिकान्तातातसम्पूज्यकान्ताहरतनयनिहन्तृप्राणदातृध्वजः = अर्जुनः

अहिरिपुपतिकान्तातातसम्पूज्यकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखा = श्रीकृष्णः

अहिरिपुपतिकान्तातातसम्पूज्यकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतः = प्रद्युम्नः

अहिरिपुपतिकान्तातातसम्पूज्यकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतः = अनिरुद्धः

अहिरिपुपतिकान्तातातसम्पूज्यकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्ता = उषा

अहिरिपुपतिकान्तातातसम्पूज्यकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातः = बाणासुरः

अहिरिपुपतिकान्तातातसम्पूज्यकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यः = शिवः

अहिरिपुपतिकान्तातातसम्पूज्यकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यकान्ता = पार्वती

अहिरिपुपतिकान्तातातसम्पूज्यकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यकान्तापिता = हिमालयः

अहिरिपुपतिकान्तातातसम्पूज्यकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यकान्तापितृशिरोवहा = गङ्गा,

 



Leave a Reply

Your email address will not be published. Required fields are marked *

सम्बन्धित लेख


विडियो

© 2021. Vedic Upasna. All rights reserved. Origin IT Solution